Original

अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा ।स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥ ११ ॥

Segmented

अष्टौ यस्य अग्नयः हि एते न दहन्ते मनः सदा स तद् ब्रह्म शुभम् याति यस्माद् भूयो न विद्यते

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
अग्नयः अग्नि pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
दहन्ते दह् pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
यस्माद् यद् pos=n,g=n,c=5,n=s
भूयो भूयस् pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat