Original

त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता ।विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ १० ॥

Segmented

त्वच्-घ्राण-श्रोत्र-चक्षूंषि रसनम् वाक् च संयता विशुद्धम् च मनो यस्य बुद्धिः च अव्यभिचारिणी

Analysis

Word Lemma Parse
त्वच् त्वच् pos=n,comp=y
घ्राण घ्राण pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
चक्षूंषि चक्षुस् pos=n,g=n,c=1,n=p
रसनम् रसन pos=n,g=n,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
संयता संयम् pos=va,g=f,c=1,n=s,f=part
विशुद्धम् विशुध् pos=va,g=n,c=1,n=s,f=part
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
अव्यभिचारिणी अव्यभिचारिन् pos=a,g=f,c=1,n=s