Original

आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् ।स धीरः सर्वलोकेषु न मोहमधिगच्छति ।विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥ ८ ॥

Segmented

आत्मनो महतो वेद यः पुण्याम् गतिम् उत्तमाम् स धीरः सर्व-लोकेषु न मोहम् अधिगच्छति विष्णुः एव आदि-सर्गेषु स्वयंभूः भवति प्रभुः

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
महतो महन्त् pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एव एव pos=i
आदि आदि pos=n,comp=y
सर्गेषु सर्ग pos=n,g=m,c=7,n=p
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=n,g=m,c=1,n=s