Original

ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।प्रसन्नमनसो धीरा निर्ममा निरहंकृताः ।विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ॥ ७ ॥

Segmented

ज्ञानवत् च ये केचिद् अलुब्धा जित-मन्यवः प्रसन्न-मनसः धीरा निर्ममा निरहंकृताः विमुक्ताः सर्व एव एते महा-त्वम् उपयान्ति वै

Analysis

Word Lemma Parse
ज्ञानवत् ज्ञानवत् pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अलुब्धा अलुब्ध pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
धीरा धीर pos=a,g=m,c=1,n=p
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निरहंकृताः निरहंकृत pos=a,g=m,c=1,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
वै वै pos=i