Original

तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये ।ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः ॥ ६ ॥

Segmented

तत्र बुद्धिमताम् लोकाः संन्यास-निरताः च ये ध्यानिनो नित्य-योगाः च सत्य-संधा जित-इन्द्रियाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
संन्यास संन्यास pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
ध्यानिनो ध्यानिन् pos=a,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
योगाः योग pos=n,g=m,c=1,n=p
pos=i
सत्य सत्य pos=a,comp=y
संधा संधा pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p