Original

सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः ।सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति ॥ ४ ॥

Segmented

सर्वतस् पाणि-पादः च सर्वतस् अक्षि-शिरः-मुखः

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
पाणि पाणि pos=n,comp=y
पादः पाद pos=n,g=m,c=1,n=s
pos=i
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s