Original

पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते ।तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ॥ ३ ॥

Segmented

पर्याय-वाचकैः शब्दैः महान् आत्मा विभाव्यते तम् जानन् ब्राह्मणो विद्वान् न प्रमोहम् निगच्छति

Analysis

Word Lemma Parse
पर्याय पर्याय pos=n,comp=y
वाचकैः वाचक pos=n,g=m,c=3,n=p
शब्दैः शब्द pos=n,g=m,c=3,n=p
महान् महन्त् pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विभाव्यते विभावय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
प्रमोहम् प्रमोह pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat