Original

ब्रह्मोवाच ।अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः ।आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥ १ ॥

Segmented

ब्रह्मा उवाच अव्यक्तात् पूर्वम् उत्पन्नो महान् आत्मा महामतिः आदिः गुणानाम् सर्वेषाम् प्रथमः सर्ग उच्यते

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
पूर्वम् पूर्वम् pos=i
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
महान् महन्त् pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रथमः प्रथम pos=a,g=m,c=1,n=s
सर्ग सर्ग pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat