Original

संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् ।नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥ ८ ॥

Segmented

संस्कारा ये च लोके ऽस्मिन् प्रवर्तन्ते पृथक् पृथक् नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च

Analysis

Word Lemma Parse
संस्कारा संस्कार pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
नृषु नृ pos=n,g=m,c=7,n=p
नारीषु नारी pos=n,g=f,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
शरणेषु शरण pos=n,g=n,c=7,n=p
pos=i