Original

उग्रं दारुणमाक्रोशः परवित्तानुशासनम् ।लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ॥ ५ ॥

Segmented

उग्रम् दारुणम् आक्रोशः पर-वित्त-अनुशासनम् लोक-चिन्ता विचिन्ता च मत्सरः परिभाषणम्

Analysis

Word Lemma Parse
उग्रम् उग्र pos=a,g=n,c=1,n=s
दारुणम् दारुण pos=a,g=n,c=1,n=s
आक्रोशः आक्रोश pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वित्त वित्त pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
विचिन्ता विचिन्ता pos=n,g=f,c=1,n=s
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
परिभाषणम् परिभाषण pos=n,g=n,c=1,n=s