Original

संघातो रूपमायासः सुखदुःखे हिमातपौ ।ऐश्वर्यं विग्रहः संधिर्हेतुवादोऽरतिः क्षमा ॥ २ ॥

Segmented

संघातो रूपम् आयासः सुख-दुःखे हिम-आतपौ ऐश्वर्यम् विग्रहः संधिः हेतुवादो ऽरतिः क्षमा

Analysis

Word Lemma Parse
संघातो संघात pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आयासः आयास pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
हिम हिम pos=n,comp=y
आतपौ आतप pos=n,g=m,c=1,n=d
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
संधिः संधि pos=n,g=m,c=1,n=s
हेतुवादो हेतुवाद pos=n,g=m,c=1,n=s
ऽरतिः अरति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s