Original

रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च ।नरो हि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते ॥ १७ ॥

Segmented

रजः-गुणाः वो बहुधा अनुकीर्तिताः यथावद् उक्तम् गुण-वृत्तम् एव च नरो हि यो वेद गुणान् इमान् सदा स राजसैः सर्व-गुणैः विमुच्यते

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
वो त्वद् pos=n,g=,c=4,n=p
बहुधा बहुधा pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
गुण गुण pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नरो नर pos=n,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
राजसैः राजस pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat