Original

कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ॥ १५ ॥

Segmented

काम-वृत्ताः प्रमोदन्ते सर्व-काम-समृद्धिभिः अर्वाक्स्रोतस इति एते तैजसा रजसा आवृताः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
प्रमोदन्ते प्रमुद् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p
अर्वाक्स्रोतस अर्वाक्स्रोतस् pos=n,g=m,c=1,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
तैजसा तैजस pos=a,g=m,c=1,n=p
रजसा रजस् pos=n,g=n,c=3,n=s
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part