Original

भूतभव्यभविष्याणां भावानां भुवि भावनाः ।त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥ १४ ॥

Segmented

भूत-भव्य-भविष्यानाम् भावानाम् भुवि भावनाः त्रिवर्ग-निरताः नित्यम् धर्मो ऽर्थः काम इति अपि

Analysis

Word Lemma Parse
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भविष्यानाम् भविष्य pos=a,g=m,c=6,n=p
भावानाम् भाव pos=n,g=m,c=6,n=p
भुवि भू pos=n,g=f,c=7,n=s
भावनाः भावन pos=a,g=m,c=1,n=p
त्रिवर्ग त्रिवर्ग pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
इति इति pos=i
अपि अपि pos=i