Original

द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये ।नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ।सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः ॥ १३ ॥

Segmented

द्यूतम् च जनवादः च संबन्धाः स्त्री-कृतवन्तः च ये नृत्त-वादित्र-गीतानि प्रसङ्गा ये च केचन सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः

Analysis

Word Lemma Parse
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
pos=i
जनवादः जनवाद pos=n,g=m,c=1,n=s
pos=i
संबन्धाः सम्बन्ध pos=n,g=m,c=1,n=p
स्त्री स्त्री pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
नृत्त नृत्त pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
गीतानि गीत pos=n,g=n,c=1,n=p
प्रसङ्गा प्रसङ्ग pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=8,n=p
राजसाः राजस pos=a,g=m,c=1,n=p
संप्रकीर्तिताः संप्रकीर्तय् pos=va,g=m,c=1,n=p,f=part