Original

स्तैन्यं हिंसा परीवादः परितापः प्रजागरः ।स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ॥ १२ ॥

Segmented

स्तैन्यम् हिंसा परीवादः परितापः प्रजागरः स्तम्भो दम्भो ऽथ रागः च भक्तिः प्रीतिः प्रमोदनम्

Analysis

Word Lemma Parse
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
हिंसा हिंसा pos=n,g=f,c=1,n=s
परीवादः परीवाद pos=n,g=m,c=1,n=s
परितापः परिताप pos=n,g=m,c=1,n=s
प्रजागरः प्रजागर pos=n,g=m,c=1,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
दम्भो दम्भ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रागः राग pos=n,g=m,c=1,n=s
pos=i
भक्तिः भक्ति pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
प्रमोदनम् प्रमोदन pos=n,g=n,c=1,n=s