Original

इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ।अभिद्रोहस्तथा माया निकृतिर्मान एव च ॥ ११ ॥

Segmented

इदम् मे स्याद् इदम् मे स्यात् स्नेहो गुण-समुद्भवः अभिद्रोहः तथा माया निकृतिः मान एव च

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्नेहो स्नेह pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s
अभिद्रोहः अभिद्रोह pos=n,g=m,c=1,n=s
तथा तथा pos=i
माया माया pos=n,g=f,c=1,n=s
निकृतिः निकृति pos=n,g=f,c=1,n=s
मान मान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i