Original

स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया ।याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ॥ १० ॥

Segmented

स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया याजन-अध्यापने च उभे तथा एव आहुः परिग्रहम्

Analysis

Word Lemma Parse
स्वधाकारो स्वधाकार pos=n,g=m,c=1,n=s
नमस्कारः नमस्कार pos=n,g=m,c=1,n=s
स्वाहाकारो स्वाहाकार pos=n,g=m,c=1,n=s
वषट्क्रिया वषट्क्रिया pos=n,g=f,c=1,n=s
याजन याजन pos=n,comp=y
अध्यापने अध्यापन pos=n,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
तथा तथा pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s