Original

ब्रह्मोवाच ।रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।निबोधत महाभागा गुणवृत्तं च सर्वशः ॥ १ ॥

Segmented

ब्रह्मा उवाच रजो ऽहम् वः प्रवक्ष्यामि याथातथ्येन सत्तमाः निबोधत महाभागा गुण-वृत्तम् च सर्वशः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रजो रजस् pos=n,g=n,c=2,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot
महाभागा महाभाग pos=a,g=m,c=8,n=p
गुण गुण pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i