Original

प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् ।प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ॥ ९ ॥

Segmented

प्रवृत्ति-आत्मकम् एव आहुः रजः पर्याय-कारकम् प्रवृत्तम् सर्व-भूतेषु दृश्य-ता-उत्पत्ति-लक्षणम्

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
रजः रजस् pos=n,g=n,c=2,n=s
पर्याय पर्याय pos=n,comp=y
कारकम् कारक pos=a,g=n,c=2,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
दृश्य दृश् pos=va,comp=y,f=krtya
ता ता pos=n,comp=y
उत्पत्ति उत्पत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s