Original

नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् ।अधर्मलक्षणं चैव नियतं पापकर्मसु ॥ ८ ॥

Segmented

नैश-आत्मकम् तमो विद्यात् त्रिगुणम् मोह-संज्ञितम् अधर्म-लक्षणम् च एव नियतम् पाप-कर्मसु

Analysis

Word Lemma Parse
नैश नैश pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
तमो तमस् pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
त्रिगुणम् त्रिगुण pos=a,g=n,c=2,n=s
मोह मोह pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=2,n=s
अधर्म अधर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
पाप पाप pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p