Original

तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥ ६ ॥

Segmented

तमसो मिथुनम् सत्त्वम् सत्त्वस्य मिथुनम् रजः रजसः च अपि सत्त्वम् स्यात् सत्त्वस्य मिथुनम् तमः

Analysis

Word Lemma Parse
तमसो तमस् pos=n,g=n,c=6,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s