Original

तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते ।अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ॥ ४ ॥

Segmented

तमो रजः तथा सत्त्वम् गुणान् एतान् प्रचक्षते अन्योन्य-मिथुनाः सर्वे तथा अन्योन्य-अनुजीविनः

Analysis

Word Lemma Parse
तमो तमस् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
अन्योन्य अन्योन्य pos=n,comp=y
मिथुनाः मिथुन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्योन्य अन्योन्य pos=n,comp=y
अनुजीविनः अनुजीविन् pos=n,g=m,c=1,n=p