Original

तमोगुणा वो बहुधा प्रकीर्तिता यथावदुक्तं च तमः परावरम् ।नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥ ३६ ॥

Segmented

तमः-गुणाः वो बहुधा प्रकीर्तिता यथावद् उक्तम् च तमः परावरम् नरो हि यो वेद गुणान् इमान् सदा स तामसैः सर्व-गुणैः प्रमुच्यते

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
वो त्वद् pos=n,g=,c=4,n=p
बहुधा बहुधा pos=i
प्रकीर्तिता प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
तमः तमस् pos=n,g=n,c=1,n=s
परावरम् परावर pos=a,g=n,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
तामसैः तामस pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat