Original

को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ॥ ३५ ॥

Segmented

को नु एतत् बुध्यते साधु को नु एतत् साधु पश्यति अतत्त्वे तत्त्व-दर्शी यः तमसः तत्त्व-लक्षणम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
अतत्त्वे अतत्त्व pos=n,g=n,c=7,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
तत्त्व तत्त्व pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s