Original

भावतो गुणतश्चैव योनितश्चैव तत्त्वतः ।सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥ ३४ ॥

Segmented

भावतो गुणात् च एव योनेः च एव तत्त्वतः सर्वम् एतत् तमो विप्राः कीर्तितम् वो यथाविधि

Analysis

Word Lemma Parse
भावतो भाव pos=n,g=m,c=5,n=s
गुणात् गुण pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
योनेः योनि pos=n,g=f,c=5,n=s
pos=i
एव एव pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=4,n=p
यथाविधि यथाविधि pos=i