Original

तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः ।मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥ ३३ ॥

Segmented

तमो मोहो महामोहः तामिस्रः क्रोध-संज्ञितः मरणम् तु अन्धतामिस्रम् तामिस्रम् क्रोध उच्यते

Analysis

Word Lemma Parse
तमो तमस् pos=n,g=n,c=1,n=s
मोहो मोह pos=n,g=m,c=1,n=s
महामोहः महामोह pos=n,g=m,c=1,n=s
तामिस्रः तामिस्र pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तु तु pos=i
अन्धतामिस्रम् अन्धतामिस्र pos=n,g=n,c=1,n=s
तामिस्रम् तामिस्र pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat