Original

अभिषङ्गस्तु कामेषु महामोह इति स्मृतः ।ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ ३२ ॥

Segmented

अभिषङ्गः तु कामेषु महामोह इति स्मृतः ऋषयो मुनयो देवा मुह्यन्ति अत्र सुख-ईप्सवः

Analysis

Word Lemma Parse
अभिषङ्गः अभिषङ्ग pos=n,g=m,c=1,n=s
तु तु pos=i
कामेषु काम pos=n,g=m,c=7,n=p
महामोह महामोह pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
ऋषयो ऋषि pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
सुख सुख pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p