Original

शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ ३१ ॥

Segmented

शूद्र-योनिम् अतिक्रम्य ये च अन्ये तामसा गुणाः स्रोतः-मध्ये समागम्य वर्तन्ते तामसे गुणे

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तामसा तामस pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
स्रोतः स्रोतस् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
समागम्य समागम् pos=vi
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
तामसे तामस pos=a,g=m,c=7,n=s
गुणे गुण pos=n,g=m,c=7,n=s