Original

अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु ।पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ २९ ॥

Segmented

अन्यथा प्रतिपन्नाः तु विवृद्धाः स्वेषु कर्मसु पुनरावृत्ति-धर्माणः ते भवन्ति इह मानुषाः

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
प्रतिपन्नाः प्रतिपद् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
विवृद्धाः विवृध् pos=va,g=m,c=1,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
पुनरावृत्ति पुनरावृत्ति pos=n,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p