Original

संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥ २८ ॥

Segmented

संस्कारेण ऊर्ध्वम् आयान्ति यतमानाः सलोकताम् स्वर्गम् गच्छन्ति देवानाम् इति एषा वैदिकी श्रुतिः

Analysis

Word Lemma Parse
संस्कारेण संस्कार pos=n,g=m,c=3,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
देवानाम् देव pos=n,g=m,c=6,n=p
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
वैदिकी वैदिक pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s