Original

अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ २७ ॥

Segmented

अन्यथा प्रतिपन्नाः तु विवृद्धा ये च कर्मसु स्व-कर्म-निरतानाम् च ब्राह्मणानाम् शुभ-एषिणाम्

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
प्रतिपन्नाः प्रतिपद् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
विवृद्धा विवृध् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतानाम् निरम् pos=va,g=m,c=6,n=p,f=part
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
शुभ शुभ pos=a,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p