Original

मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥ २५ ॥

Segmented

मग्नाः तमसि दुर्वृत्ताः स्व-कर्म-कृत-लक्षणाः अवाक् स्रोतसः इति एते मग्नाः तमसि तामसाः

Analysis

Word Lemma Parse
मग्नाः मज्ज् pos=va,g=m,c=1,n=p,f=part
तमसि तमस् pos=n,g=n,c=7,n=s
दुर्वृत्ताः दुर्वृत्त pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
अवाक् अवाक् pos=i
स्रोतसः स्रोतस् pos=n,g=m,c=1,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
मग्नाः मज्ज् pos=va,g=m,c=1,n=p,f=part
तमसि तमस् pos=n,g=n,c=7,n=s
तामसाः तामस pos=a,g=m,c=1,n=p