Original

अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः ।उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ २४ ॥

Segmented

अण्ड-जाः जन्तवो ये च सर्वे च अपि चतुष्पदाः उन्मत्ता बधिरा मूका ये च अन्ये पाप-रोगिन्

Analysis

Word Lemma Parse
अण्ड अण्ड pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
जन्तवो जन्तु pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
चतुष्पदाः चतुष्पद pos=n,g=m,c=1,n=p
उन्मत्ता उन्मद् pos=va,g=m,c=1,n=p,f=part
बधिरा बधिर pos=a,g=m,c=1,n=p
मूका मूक pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
रोगिन् रोगिन् pos=a,g=m,c=1,n=p