Original

तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् ।अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥ २२ ॥

Segmented

तेषाम् योनिम् प्रवक्ष्यामि नियताम् पाप-कर्मणाम् अवाक् निरय-भावाय तिर्यक्-निरय-गामिनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
योनिम् योनि pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
नियताम् नियम् pos=va,g=f,c=2,n=s,f=part
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
अवाक् अवाक् pos=i
निरय निरय pos=n,comp=y
भावाय भाव pos=n,g=m,c=4,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p