Original

एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥ २१ ॥

Segmented

एवंविधाः तु ये केचिल् लोके ऽस्मिन् पाप-कर्मिणः मनुष्या भिन्न-मर्यादा सर्वे ते तामसा जनाः

Analysis

Word Lemma Parse
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिल् कश्चित् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पाप पाप pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तामसा तामस pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p