Original

अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता ।अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥ २० ॥

Segmented

अतिवादो ऽतितिक्षा च मात्सर्यम् अतिमानि-ता अश्रद्दधान-ता च एव तामसम् वृत्तम् इष्यते

Analysis

Word Lemma Parse
अतिवादो अतिवाद pos=n,g=m,c=1,n=s
ऽतितिक्षा अतितिक्षा pos=n,g=f,c=1,n=s
pos=i
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
अतिमानि अतिमानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अश्रद्दधान अश्रद्दधान pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तामसम् तामस pos=a,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat