Original

वृथारम्भाश्च ये केचिद्वृथादानानि यानि च ।वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ १९ ॥

Segmented

वृथा आरम्भाः च ये केचिद् वृथा दाना यानि च वृथा भक्षणम् इति एतत् तामसम् वृत्तम् इष्यते

Analysis

Word Lemma Parse
वृथा वृथा pos=i
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
दाना दान pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i
वृथा वृथा pos=i
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तामसम् तामस pos=a,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat