Original

अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा ।मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ १८ ॥

Segmented

अ त्यागः च अभिमानः च मोहो मन्युः तथा अक्षमा मत्सरः च एव भूतेषु तामसम् वृत्तम् इष्यते

Analysis

Word Lemma Parse
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
मोहो मोह pos=n,g=m,c=1,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
तथा तथा pos=i
अक्षमा अक्षमा pos=n,g=f,c=1,n=s
मत्सरः मत्सर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
तामसम् तामस pos=a,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat