Original

सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः ।ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः ॥ १६ ॥

Segmented

सर्व एते गुणा विप्राः तामसाः संप्रकीर्तिताः ये च अन्ये नियता भावा लोके अस्मिन् मोह-संज्ञिताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=8,n=p
तामसाः तामस pos=a,g=m,c=1,n=p
संप्रकीर्तिताः संप्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नियता नियम् pos=va,g=m,c=1,n=p,f=part
भावा भाव pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मोह मोह pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p