Original

अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ १३ ॥

Segmented

अस्मृतिः च अविपाकः च नास्तिक्यम् भिन्न-वृत्ति-ता निर्विशेष-त्वम् अन्ध-त्वम् जघन्य-गुण-वृत्ति-ता

Analysis

Word Lemma Parse
अस्मृतिः अस्मृति pos=n,g=f,c=1,n=s
pos=i
अविपाकः अविपाक pos=n,g=m,c=1,n=s
pos=i
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
वृत्ति वृत्ति pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
निर्विशेष निर्विशेष pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अन्ध अन्ध pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
जघन्य जघन्य pos=a,comp=y
गुण गुण pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s