Original

संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः ।स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥ १२ ॥

Segmented

संमोहो ऽज्ञानम् अ त्यागः कर्मणाम् अविनिर्णयः स्वप्नः स्तम्भो भयम् लोभः शोकः सुकृत-दूषणम्

Analysis

Word Lemma Parse
संमोहो सम्मोह pos=n,g=m,c=1,n=s
ऽज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अविनिर्णयः अविनिर्णय pos=n,g=m,c=1,n=s
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
सुकृत सुकृत pos=n,comp=y
दूषणम् दूषण pos=n,g=n,c=1,n=s