Original

एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः ।समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥ ११ ॥

Segmented

एतेषाम् गुण-तत्त्वम् हि वक्ष्यते हेतु-अहेतुभिः समास-व्यास-युक्तानि तत्त्वतः तानि वित्त मे

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=n,c=6,n=p
गुण गुण pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
हि हि pos=i
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
हेतु हेतु pos=n,comp=y
अहेतुभिः अहेतु pos=n,g=m,c=3,n=p
समास समास pos=n,comp=y
व्यास व्यास pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
तानि तद् pos=n,g=n,c=2,n=p
वित्त विद् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s