Original

ब्रह्मोवाच ।तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥ १ ॥

Segmented

ब्रह्मा उवाच तद् अव्यक्तम् अनुद्रिक्तम् सर्व-व्यापि ध्रुवम् स्थिरम् नव-द्वारम् पुरम् विद्यात् त्रिगुणम् पञ्च-धातुकम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
अनुद्रिक्तम् अनुद्रिक्त pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
व्यापि व्यापिन् pos=a,g=n,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
नव नवन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
त्रिगुणम् त्रिगुण pos=a,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
धातुकम् धातुक pos=n,g=n,c=2,n=s