Original

वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः ।आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९ ॥

Segmented

वैराग्य-बुद्धिः सततम् ताप-दोष-व्यपेक्षकः आत्म-बन्ध-विनिर्मोक्षम् स करोति अचिरात् इव

Analysis

Word Lemma Parse
वैराग्य वैराग्य pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
ताप ताप pos=n,comp=y
दोष दोष pos=n,comp=y
व्यपेक्षकः व्यपेक्षक pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
विनिर्मोक्षम् विनिर्मोक्ष pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अचिरात् अचिरात् pos=i
इव इव pos=i