Original

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥ ७ ॥

Segmented

न एव धर्मी न च अधर्मी पूर्व-उपचित-हा च यः धातु-क्षय-प्रशान्त-आत्मा निर्द्वंद्वः स विमुच्यते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
धर्मी धर्मिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अधर्मी अधर्मिन् pos=a,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
उपचित उपचि pos=va,comp=y,f=part
हा हन् pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
क्षय क्षय pos=n,comp=y
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निर्द्वंद्वः निर्द्वंद्व pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat