Original

एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन ।षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६० ॥

Segmented

एतावद् एव वक्तव्यम् न अतस् भूयो ऽस्ति किंचन षः-मासान् नित्य-युक्तस्य योगः पार्थ प्रवर्तते

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=m,c=1,n=s
एव एव pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
अतस् अतस् pos=i
भूयो भूयस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
नित्य नित्य pos=a,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
योगः योग pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat