Original

अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् ।त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६ ॥

Segmented

अनमित्रो ऽथ निर्बन्धुः अनपत्यः च यः क्वचित् त्यक्त-धर्म-अर्थ-कामः च निराकाङ्क्षी स मुच्यते

Analysis

Word Lemma Parse
अनमित्रो अनमित्र pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
निर्बन्धुः निर्बन्धु pos=a,g=m,c=1,n=s
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
निराकाङ्क्षी निराकाङ्क्षिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat