Original

श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९ ॥

Segmented

श्रुतवाञ् श्रद्दधानः च पराक्रान्तः च पाण्डव यः परित्यजते मर्त्यो लोकतन्त्रम् असारवत् एतैः उपायैः स क्षिप्रम् पराम् गतिम् अवाप्नुयात्

Analysis

Word Lemma Parse
श्रुतवाञ् श्रु pos=va,g=m,c=1,n=s,f=part
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
pos=i
पराक्रान्तः पराक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
परित्यजते परित्यज् pos=v,p=3,n=s,l=lat
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
लोकतन्त्रम् लोकतन्त्र pos=n,g=n,c=2,n=s
असारवत् असारवत् pos=a,g=n,c=2,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin