Original

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८ ॥

Segmented

हेतुमत् च एतत् उद्दिष्टम् उपायाः च अस्य साधने सिद्धेः फलम् च मोक्षः च दुःखस्य च विनिर्णयः अतः परम् सुखम् तु अन्यत् किम् नु स्याद् भरत-ऋषभ

Analysis

Word Lemma Parse
हेतुमत् हेतुमत् pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
उपायाः उपाय pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
साधने साधन pos=n,g=n,c=7,n=s
सिद्धेः सिद्धि pos=n,g=f,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
pos=i
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
विनिर्णयः विनिर्णय pos=n,g=m,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
तु तु pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s